Declension table of kaṭākṣapāta

Deva

MasculineSingularDualPlural
Nominativekaṭākṣapātaḥ kaṭākṣapātau kaṭākṣapātāḥ
Vocativekaṭākṣapāta kaṭākṣapātau kaṭākṣapātāḥ
Accusativekaṭākṣapātam kaṭākṣapātau kaṭākṣapātān
Instrumentalkaṭākṣapātena kaṭākṣapātābhyām kaṭākṣapātaiḥ kaṭākṣapātebhiḥ
Dativekaṭākṣapātāya kaṭākṣapātābhyām kaṭākṣapātebhyaḥ
Ablativekaṭākṣapātāt kaṭākṣapātābhyām kaṭākṣapātebhyaḥ
Genitivekaṭākṣapātasya kaṭākṣapātayoḥ kaṭākṣapātānām
Locativekaṭākṣapāte kaṭākṣapātayoḥ kaṭākṣapāteṣu

Compound kaṭākṣapāta -

Adverb -kaṭākṣapātam -kaṭākṣapātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria