Declension table of ?kaṇvāyitavya

Deva

NeuterSingularDualPlural
Nominativekaṇvāyitavyam kaṇvāyitavye kaṇvāyitavyāni
Vocativekaṇvāyitavya kaṇvāyitavye kaṇvāyitavyāni
Accusativekaṇvāyitavyam kaṇvāyitavye kaṇvāyitavyāni
Instrumentalkaṇvāyitavyena kaṇvāyitavyābhyām kaṇvāyitavyaiḥ
Dativekaṇvāyitavyāya kaṇvāyitavyābhyām kaṇvāyitavyebhyaḥ
Ablativekaṇvāyitavyāt kaṇvāyitavyābhyām kaṇvāyitavyebhyaḥ
Genitivekaṇvāyitavyasya kaṇvāyitavyayoḥ kaṇvāyitavyānām
Locativekaṇvāyitavye kaṇvāyitavyayoḥ kaṇvāyitavyeṣu

Compound kaṇvāyitavya -

Adverb -kaṇvāyitavyam -kaṇvāyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria