Declension table of ?kaṇvāyiṣyat

Deva

MasculineSingularDualPlural
Nominativekaṇvāyiṣyan kaṇvāyiṣyantau kaṇvāyiṣyantaḥ
Vocativekaṇvāyiṣyan kaṇvāyiṣyantau kaṇvāyiṣyantaḥ
Accusativekaṇvāyiṣyantam kaṇvāyiṣyantau kaṇvāyiṣyataḥ
Instrumentalkaṇvāyiṣyatā kaṇvāyiṣyadbhyām kaṇvāyiṣyadbhiḥ
Dativekaṇvāyiṣyate kaṇvāyiṣyadbhyām kaṇvāyiṣyadbhyaḥ
Ablativekaṇvāyiṣyataḥ kaṇvāyiṣyadbhyām kaṇvāyiṣyadbhyaḥ
Genitivekaṇvāyiṣyataḥ kaṇvāyiṣyatoḥ kaṇvāyiṣyatām
Locativekaṇvāyiṣyati kaṇvāyiṣyatoḥ kaṇvāyiṣyatsu

Compound kaṇvāyiṣyat -

Adverb -kaṇvāyiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria