Declension table of ?kaṇvāyamānā

Deva

FeminineSingularDualPlural
Nominativekaṇvāyamānā kaṇvāyamāne kaṇvāyamānāḥ
Vocativekaṇvāyamāne kaṇvāyamāne kaṇvāyamānāḥ
Accusativekaṇvāyamānām kaṇvāyamāne kaṇvāyamānāḥ
Instrumentalkaṇvāyamānayā kaṇvāyamānābhyām kaṇvāyamānābhiḥ
Dativekaṇvāyamānāyai kaṇvāyamānābhyām kaṇvāyamānābhyaḥ
Ablativekaṇvāyamānāyāḥ kaṇvāyamānābhyām kaṇvāyamānābhyaḥ
Genitivekaṇvāyamānāyāḥ kaṇvāyamānayoḥ kaṇvāyamānānām
Locativekaṇvāyamānāyām kaṇvāyamānayoḥ kaṇvāyamānāsu

Adverb -kaṇvāyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria