Declension table of kaṇādarahasya

Deva

NeuterSingularDualPlural
Nominativekaṇādarahasyam kaṇādarahasye kaṇādarahasyāni
Vocativekaṇādarahasya kaṇādarahasye kaṇādarahasyāni
Accusativekaṇādarahasyam kaṇādarahasye kaṇādarahasyāni
Instrumentalkaṇādarahasyena kaṇādarahasyābhyām kaṇādarahasyaiḥ
Dativekaṇādarahasyāya kaṇādarahasyābhyām kaṇādarahasyebhyaḥ
Ablativekaṇādarahasyāt kaṇādarahasyābhyām kaṇādarahasyebhyaḥ
Genitivekaṇādarahasyasya kaṇādarahasyayoḥ kaṇādarahasyānām
Locativekaṇādarahasye kaṇādarahasyayoḥ kaṇādarahasyeṣu

Compound kaṇādarahasya -

Adverb -kaṇādarahasyam -kaṇādarahasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria