Declension table of ?kaṇṭhekālī

Deva

FeminineSingularDualPlural
Nominativekaṇṭhekālī kaṇṭhekālyau kaṇṭhekālyaḥ
Vocativekaṇṭhekāli kaṇṭhekālyau kaṇṭhekālyaḥ
Accusativekaṇṭhekālīm kaṇṭhekālyau kaṇṭhekālīḥ
Instrumentalkaṇṭhekālyā kaṇṭhekālībhyām kaṇṭhekālībhiḥ
Dativekaṇṭhekālyai kaṇṭhekālībhyām kaṇṭhekālībhyaḥ
Ablativekaṇṭhekālyāḥ kaṇṭhekālībhyām kaṇṭhekālībhyaḥ
Genitivekaṇṭhekālyāḥ kaṇṭhekālyoḥ kaṇṭhekālīnām
Locativekaṇṭhekālyām kaṇṭhekālyoḥ kaṇṭhekālīṣu

Compound kaṇṭhekāli - kaṇṭhekālī -

Adverb -kaṇṭhekāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria