Declension table of kaṇṭhatālavya

Deva

NeuterSingularDualPlural
Nominativekaṇṭhatālavyam kaṇṭhatālavye kaṇṭhatālavyāni
Vocativekaṇṭhatālavya kaṇṭhatālavye kaṇṭhatālavyāni
Accusativekaṇṭhatālavyam kaṇṭhatālavye kaṇṭhatālavyāni
Instrumentalkaṇṭhatālavyena kaṇṭhatālavyābhyām kaṇṭhatālavyaiḥ
Dativekaṇṭhatālavyāya kaṇṭhatālavyābhyām kaṇṭhatālavyebhyaḥ
Ablativekaṇṭhatālavyāt kaṇṭhatālavyābhyām kaṇṭhatālavyebhyaḥ
Genitivekaṇṭhatālavyasya kaṇṭhatālavyayoḥ kaṇṭhatālavyānām
Locativekaṇṭhatālavye kaṇṭhatālavyayoḥ kaṇṭhatālavyeṣu

Compound kaṇṭhatālavya -

Adverb -kaṇṭhatālavyam -kaṇṭhatālavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria