Declension table of kaṇṭhatālavya

Deva

MasculineSingularDualPlural
Nominativekaṇṭhatālavyaḥ kaṇṭhatālavyau kaṇṭhatālavyāḥ
Vocativekaṇṭhatālavya kaṇṭhatālavyau kaṇṭhatālavyāḥ
Accusativekaṇṭhatālavyam kaṇṭhatālavyau kaṇṭhatālavyān
Instrumentalkaṇṭhatālavyena kaṇṭhatālavyābhyām kaṇṭhatālavyaiḥ kaṇṭhatālavyebhiḥ
Dativekaṇṭhatālavyāya kaṇṭhatālavyābhyām kaṇṭhatālavyebhyaḥ
Ablativekaṇṭhatālavyāt kaṇṭhatālavyābhyām kaṇṭhatālavyebhyaḥ
Genitivekaṇṭhatālavyasya kaṇṭhatālavyayoḥ kaṇṭhatālavyānām
Locativekaṇṭhatālavye kaṇṭhatālavyayoḥ kaṇṭhatālavyeṣu

Compound kaṇṭhatālavya -

Adverb -kaṇṭhatālavyam -kaṇṭhatālavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria