सुबन्तावली ?कण्टकवती

Roma

स्त्रीएकद्विबहु
प्रथमाकण्टकवती कण्टकवत्यौ कण्टकवत्यः
सम्बोधनम्कण्टकवति कण्टकवत्यौ कण्टकवत्यः
द्वितीयाकण्टकवतीम् कण्टकवत्यौ कण्टकवतीः
तृतीयाकण्टकवत्या कण्टकवतीभ्याम् कण्टकवतीभिः
चतुर्थीकण्टकवत्यै कण्टकवतीभ्याम् कण्टकवतीभ्यः
पञ्चमीकण्टकवत्याः कण्टकवतीभ्याम् कण्टकवतीभ्यः
षष्ठीकण्टकवत्याः कण्टकवत्योः कण्टकवतीनाम्
सप्तमीकण्टकवत्याम् कण्टकवत्योः कण्टकवतीषु

समास कण्टकवति कण्टकवती

अव्यय ॰कण्टकवति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria