Declension table of ?kaṇḍūyitavyā

Deva

FeminineSingularDualPlural
Nominativekaṇḍūyitavyā kaṇḍūyitavye kaṇḍūyitavyāḥ
Vocativekaṇḍūyitavye kaṇḍūyitavye kaṇḍūyitavyāḥ
Accusativekaṇḍūyitavyām kaṇḍūyitavye kaṇḍūyitavyāḥ
Instrumentalkaṇḍūyitavyayā kaṇḍūyitavyābhyām kaṇḍūyitavyābhiḥ
Dativekaṇḍūyitavyāyai kaṇḍūyitavyābhyām kaṇḍūyitavyābhyaḥ
Ablativekaṇḍūyitavyāyāḥ kaṇḍūyitavyābhyām kaṇḍūyitavyābhyaḥ
Genitivekaṇḍūyitavyāyāḥ kaṇḍūyitavyayoḥ kaṇḍūyitavyānām
Locativekaṇḍūyitavyāyām kaṇḍūyitavyayoḥ kaṇḍūyitavyāsu

Adverb -kaṇḍūyitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria