Declension table of ?kaṇḍūyitavya

Deva

MasculineSingularDualPlural
Nominativekaṇḍūyitavyaḥ kaṇḍūyitavyau kaṇḍūyitavyāḥ
Vocativekaṇḍūyitavya kaṇḍūyitavyau kaṇḍūyitavyāḥ
Accusativekaṇḍūyitavyam kaṇḍūyitavyau kaṇḍūyitavyān
Instrumentalkaṇḍūyitavyena kaṇḍūyitavyābhyām kaṇḍūyitavyaiḥ kaṇḍūyitavyebhiḥ
Dativekaṇḍūyitavyāya kaṇḍūyitavyābhyām kaṇḍūyitavyebhyaḥ
Ablativekaṇḍūyitavyāt kaṇḍūyitavyābhyām kaṇḍūyitavyebhyaḥ
Genitivekaṇḍūyitavyasya kaṇḍūyitavyayoḥ kaṇḍūyitavyānām
Locativekaṇḍūyitavye kaṇḍūyitavyayoḥ kaṇḍūyitavyeṣu

Compound kaṇḍūyitavya -

Adverb -kaṇḍūyitavyam -kaṇḍūyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria