Declension table of ?kaṇḍūyiṣyat

Deva

NeuterSingularDualPlural
Nominativekaṇḍūyiṣyat kaṇḍūyiṣyantī kaṇḍūyiṣyatī kaṇḍūyiṣyanti
Vocativekaṇḍūyiṣyat kaṇḍūyiṣyantī kaṇḍūyiṣyatī kaṇḍūyiṣyanti
Accusativekaṇḍūyiṣyat kaṇḍūyiṣyantī kaṇḍūyiṣyatī kaṇḍūyiṣyanti
Instrumentalkaṇḍūyiṣyatā kaṇḍūyiṣyadbhyām kaṇḍūyiṣyadbhiḥ
Dativekaṇḍūyiṣyate kaṇḍūyiṣyadbhyām kaṇḍūyiṣyadbhyaḥ
Ablativekaṇḍūyiṣyataḥ kaṇḍūyiṣyadbhyām kaṇḍūyiṣyadbhyaḥ
Genitivekaṇḍūyiṣyataḥ kaṇḍūyiṣyatoḥ kaṇḍūyiṣyatām
Locativekaṇḍūyiṣyati kaṇḍūyiṣyatoḥ kaṇḍūyiṣyatsu

Adverb -kaṇḍūyiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria