Declension table of ?kaṇḍūyiṣyat

Deva

MasculineSingularDualPlural
Nominativekaṇḍūyiṣyan kaṇḍūyiṣyantau kaṇḍūyiṣyantaḥ
Vocativekaṇḍūyiṣyan kaṇḍūyiṣyantau kaṇḍūyiṣyantaḥ
Accusativekaṇḍūyiṣyantam kaṇḍūyiṣyantau kaṇḍūyiṣyataḥ
Instrumentalkaṇḍūyiṣyatā kaṇḍūyiṣyadbhyām kaṇḍūyiṣyadbhiḥ
Dativekaṇḍūyiṣyate kaṇḍūyiṣyadbhyām kaṇḍūyiṣyadbhyaḥ
Ablativekaṇḍūyiṣyataḥ kaṇḍūyiṣyadbhyām kaṇḍūyiṣyadbhyaḥ
Genitivekaṇḍūyiṣyataḥ kaṇḍūyiṣyatoḥ kaṇḍūyiṣyatām
Locativekaṇḍūyiṣyati kaṇḍūyiṣyatoḥ kaṇḍūyiṣyatsu

Compound kaṇḍūyiṣyat -

Adverb -kaṇḍūyiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria