Declension table of ?kaṇḍūyiṣyantī

Deva

FeminineSingularDualPlural
Nominativekaṇḍūyiṣyantī kaṇḍūyiṣyantyau kaṇḍūyiṣyantyaḥ
Vocativekaṇḍūyiṣyanti kaṇḍūyiṣyantyau kaṇḍūyiṣyantyaḥ
Accusativekaṇḍūyiṣyantīm kaṇḍūyiṣyantyau kaṇḍūyiṣyantīḥ
Instrumentalkaṇḍūyiṣyantyā kaṇḍūyiṣyantībhyām kaṇḍūyiṣyantībhiḥ
Dativekaṇḍūyiṣyantyai kaṇḍūyiṣyantībhyām kaṇḍūyiṣyantībhyaḥ
Ablativekaṇḍūyiṣyantyāḥ kaṇḍūyiṣyantībhyām kaṇḍūyiṣyantībhyaḥ
Genitivekaṇḍūyiṣyantyāḥ kaṇḍūyiṣyantyoḥ kaṇḍūyiṣyantīnām
Locativekaṇḍūyiṣyantyām kaṇḍūyiṣyantyoḥ kaṇḍūyiṣyantīṣu

Compound kaṇḍūyiṣyanti - kaṇḍūyiṣyantī -

Adverb -kaṇḍūyiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria