Declension table of ?kaṇḍūyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekaṇḍūyiṣyamāṇā kaṇḍūyiṣyamāṇe kaṇḍūyiṣyamāṇāḥ
Vocativekaṇḍūyiṣyamāṇe kaṇḍūyiṣyamāṇe kaṇḍūyiṣyamāṇāḥ
Accusativekaṇḍūyiṣyamāṇām kaṇḍūyiṣyamāṇe kaṇḍūyiṣyamāṇāḥ
Instrumentalkaṇḍūyiṣyamāṇayā kaṇḍūyiṣyamāṇābhyām kaṇḍūyiṣyamāṇābhiḥ
Dativekaṇḍūyiṣyamāṇāyai kaṇḍūyiṣyamāṇābhyām kaṇḍūyiṣyamāṇābhyaḥ
Ablativekaṇḍūyiṣyamāṇāyāḥ kaṇḍūyiṣyamāṇābhyām kaṇḍūyiṣyamāṇābhyaḥ
Genitivekaṇḍūyiṣyamāṇāyāḥ kaṇḍūyiṣyamāṇayoḥ kaṇḍūyiṣyamāṇānām
Locativekaṇḍūyiṣyamāṇāyām kaṇḍūyiṣyamāṇayoḥ kaṇḍūyiṣyamāṇāsu

Adverb -kaṇḍūyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria