Declension table of ?kaṇḍūyiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekaṇḍūyiṣyamāṇam kaṇḍūyiṣyamāṇe kaṇḍūyiṣyamāṇāni
Vocativekaṇḍūyiṣyamāṇa kaṇḍūyiṣyamāṇe kaṇḍūyiṣyamāṇāni
Accusativekaṇḍūyiṣyamāṇam kaṇḍūyiṣyamāṇe kaṇḍūyiṣyamāṇāni
Instrumentalkaṇḍūyiṣyamāṇena kaṇḍūyiṣyamāṇābhyām kaṇḍūyiṣyamāṇaiḥ
Dativekaṇḍūyiṣyamāṇāya kaṇḍūyiṣyamāṇābhyām kaṇḍūyiṣyamāṇebhyaḥ
Ablativekaṇḍūyiṣyamāṇāt kaṇḍūyiṣyamāṇābhyām kaṇḍūyiṣyamāṇebhyaḥ
Genitivekaṇḍūyiṣyamāṇasya kaṇḍūyiṣyamāṇayoḥ kaṇḍūyiṣyamāṇānām
Locativekaṇḍūyiṣyamāṇe kaṇḍūyiṣyamāṇayoḥ kaṇḍūyiṣyamāṇeṣu

Compound kaṇḍūyiṣyamāṇa -

Adverb -kaṇḍūyiṣyamāṇam -kaṇḍūyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria