Declension table of ?kaṇḍūyiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativekaṇḍūyiṣyamāṇaḥ kaṇḍūyiṣyamāṇau kaṇḍūyiṣyamāṇāḥ
Vocativekaṇḍūyiṣyamāṇa kaṇḍūyiṣyamāṇau kaṇḍūyiṣyamāṇāḥ
Accusativekaṇḍūyiṣyamāṇam kaṇḍūyiṣyamāṇau kaṇḍūyiṣyamāṇān
Instrumentalkaṇḍūyiṣyamāṇena kaṇḍūyiṣyamāṇābhyām kaṇḍūyiṣyamāṇaiḥ kaṇḍūyiṣyamāṇebhiḥ
Dativekaṇḍūyiṣyamāṇāya kaṇḍūyiṣyamāṇābhyām kaṇḍūyiṣyamāṇebhyaḥ
Ablativekaṇḍūyiṣyamāṇāt kaṇḍūyiṣyamāṇābhyām kaṇḍūyiṣyamāṇebhyaḥ
Genitivekaṇḍūyiṣyamāṇasya kaṇḍūyiṣyamāṇayoḥ kaṇḍūyiṣyamāṇānām
Locativekaṇḍūyiṣyamāṇe kaṇḍūyiṣyamāṇayoḥ kaṇḍūyiṣyamāṇeṣu

Compound kaṇḍūyiṣyamāṇa -

Adverb -kaṇḍūyiṣyamāṇam -kaṇḍūyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria