Declension table of ?kaṇḍūyat

Deva

NeuterSingularDualPlural
Nominativekaṇḍūyat kaṇḍūyantī kaṇḍūyatī kaṇḍūyanti
Vocativekaṇḍūyat kaṇḍūyantī kaṇḍūyatī kaṇḍūyanti
Accusativekaṇḍūyat kaṇḍūyantī kaṇḍūyatī kaṇḍūyanti
Instrumentalkaṇḍūyatā kaṇḍūyadbhyām kaṇḍūyadbhiḥ
Dativekaṇḍūyate kaṇḍūyadbhyām kaṇḍūyadbhyaḥ
Ablativekaṇḍūyataḥ kaṇḍūyadbhyām kaṇḍūyadbhyaḥ
Genitivekaṇḍūyataḥ kaṇḍūyatoḥ kaṇḍūyatām
Locativekaṇḍūyati kaṇḍūyatoḥ kaṇḍūyatsu

Adverb -kaṇḍūyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria