Declension table of ?kaṇḍūyat

Deva

MasculineSingularDualPlural
Nominativekaṇḍūyan kaṇḍūyantau kaṇḍūyantaḥ
Vocativekaṇḍūyan kaṇḍūyantau kaṇḍūyantaḥ
Accusativekaṇḍūyantam kaṇḍūyantau kaṇḍūyataḥ
Instrumentalkaṇḍūyatā kaṇḍūyadbhyām kaṇḍūyadbhiḥ
Dativekaṇḍūyate kaṇḍūyadbhyām kaṇḍūyadbhyaḥ
Ablativekaṇḍūyataḥ kaṇḍūyadbhyām kaṇḍūyadbhyaḥ
Genitivekaṇḍūyataḥ kaṇḍūyatoḥ kaṇḍūyatām
Locativekaṇḍūyati kaṇḍūyatoḥ kaṇḍūyatsu

Compound kaṇḍūyat -

Adverb -kaṇḍūyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria