Declension table of ?kaṇḍūyantī

Deva

FeminineSingularDualPlural
Nominativekaṇḍūyantī kaṇḍūyantyau kaṇḍūyantyaḥ
Vocativekaṇḍūyanti kaṇḍūyantyau kaṇḍūyantyaḥ
Accusativekaṇḍūyantīm kaṇḍūyantyau kaṇḍūyantīḥ
Instrumentalkaṇḍūyantyā kaṇḍūyantībhyām kaṇḍūyantībhiḥ
Dativekaṇḍūyantyai kaṇḍūyantībhyām kaṇḍūyantībhyaḥ
Ablativekaṇḍūyantyāḥ kaṇḍūyantībhyām kaṇḍūyantībhyaḥ
Genitivekaṇḍūyantyāḥ kaṇḍūyantyoḥ kaṇḍūyantīnām
Locativekaṇḍūyantyām kaṇḍūyantyoḥ kaṇḍūyantīṣu

Compound kaṇḍūyanti - kaṇḍūyantī -

Adverb -kaṇḍūyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria