Declension table of ?kaṇḍūyamānā

Deva

FeminineSingularDualPlural
Nominativekaṇḍūyamānā kaṇḍūyamāne kaṇḍūyamānāḥ
Vocativekaṇḍūyamāne kaṇḍūyamāne kaṇḍūyamānāḥ
Accusativekaṇḍūyamānām kaṇḍūyamāne kaṇḍūyamānāḥ
Instrumentalkaṇḍūyamānayā kaṇḍūyamānābhyām kaṇḍūyamānābhiḥ
Dativekaṇḍūyamānāyai kaṇḍūyamānābhyām kaṇḍūyamānābhyaḥ
Ablativekaṇḍūyamānāyāḥ kaṇḍūyamānābhyām kaṇḍūyamānābhyaḥ
Genitivekaṇḍūyamānāyāḥ kaṇḍūyamānayoḥ kaṇḍūyamānānām
Locativekaṇḍūyamānāyām kaṇḍūyamānayoḥ kaṇḍūyamānāsu

Adverb -kaṇḍūyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria