Declension table of ?kaṇḍūyamāna

Deva

NeuterSingularDualPlural
Nominativekaṇḍūyamānam kaṇḍūyamāne kaṇḍūyamānāni
Vocativekaṇḍūyamāna kaṇḍūyamāne kaṇḍūyamānāni
Accusativekaṇḍūyamānam kaṇḍūyamāne kaṇḍūyamānāni
Instrumentalkaṇḍūyamānena kaṇḍūyamānābhyām kaṇḍūyamānaiḥ
Dativekaṇḍūyamānāya kaṇḍūyamānābhyām kaṇḍūyamānebhyaḥ
Ablativekaṇḍūyamānāt kaṇḍūyamānābhyām kaṇḍūyamānebhyaḥ
Genitivekaṇḍūyamānasya kaṇḍūyamānayoḥ kaṇḍūyamānānām
Locativekaṇḍūyamāne kaṇḍūyamānayoḥ kaṇḍūyamāneṣu

Compound kaṇḍūyamāna -

Adverb -kaṇḍūyamānam -kaṇḍūyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria