Declension table of ?kaṇḍūyamāna

Deva

MasculineSingularDualPlural
Nominativekaṇḍūyamānaḥ kaṇḍūyamānau kaṇḍūyamānāḥ
Vocativekaṇḍūyamāna kaṇḍūyamānau kaṇḍūyamānāḥ
Accusativekaṇḍūyamānam kaṇḍūyamānau kaṇḍūyamānān
Instrumentalkaṇḍūyamānena kaṇḍūyamānābhyām kaṇḍūyamānaiḥ kaṇḍūyamānebhiḥ
Dativekaṇḍūyamānāya kaṇḍūyamānābhyām kaṇḍūyamānebhyaḥ
Ablativekaṇḍūyamānāt kaṇḍūyamānābhyām kaṇḍūyamānebhyaḥ
Genitivekaṇḍūyamānasya kaṇḍūyamānayoḥ kaṇḍūyamānānām
Locativekaṇḍūyamāne kaṇḍūyamānayoḥ kaṇḍūyamāneṣu

Compound kaṇḍūyamāna -

Adverb -kaṇḍūyamānam -kaṇḍūyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria