Declension table of ?juhūvas

Deva

MasculineSingularDualPlural
Nominativejuhūvān juhūvāṃsau juhūvāṃsaḥ
Vocativejuhūvan juhūvāṃsau juhūvāṃsaḥ
Accusativejuhūvāṃsam juhūvāṃsau juhūṣaḥ
Instrumentaljuhūṣā juhūvadbhyām juhūvadbhiḥ
Dativejuhūṣe juhūvadbhyām juhūvadbhyaḥ
Ablativejuhūṣaḥ juhūvadbhyām juhūvadbhyaḥ
Genitivejuhūṣaḥ juhūṣoḥ juhūṣām
Locativejuhūṣi juhūṣoḥ juhūvatsu

Compound juhūvat -

Adverb -juhūvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria