Declension table of jijñāsa

Deva

MasculineSingularDualPlural
Nominativejijñāsaḥ jijñāsau jijñāsāḥ
Vocativejijñāsa jijñāsau jijñāsāḥ
Accusativejijñāsam jijñāsau jijñāsān
Instrumentaljijñāsena jijñāsābhyām jijñāsaiḥ jijñāsebhiḥ
Dativejijñāsāya jijñāsābhyām jijñāsebhyaḥ
Ablativejijñāsāt jijñāsābhyām jijñāsebhyaḥ
Genitivejijñāsasya jijñāsayoḥ jijñāsānām
Locativejijñāse jijñāsayoḥ jijñāseṣu

Compound jijñāsa -

Adverb -jijñāsam -jijñāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria