Declension table of jīvikāprāpta

Deva

MasculineSingularDualPlural
Nominativejīvikāprāptaḥ jīvikāprāptau jīvikāprāptāḥ
Vocativejīvikāprāpta jīvikāprāptau jīvikāprāptāḥ
Accusativejīvikāprāptam jīvikāprāptau jīvikāprāptān
Instrumentaljīvikāprāptena jīvikāprāptābhyām jīvikāprāptaiḥ jīvikāprāptebhiḥ
Dativejīvikāprāptāya jīvikāprāptābhyām jīvikāprāptebhyaḥ
Ablativejīvikāprāptāt jīvikāprāptābhyām jīvikāprāptebhyaḥ
Genitivejīvikāprāptasya jīvikāprāptayoḥ jīvikāprāptānām
Locativejīvikāprāpte jīvikāprāptayoḥ jīvikāprāpteṣu

Compound jīvikāprāpta -

Adverb -jīvikāprāptam -jīvikāprāptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria