Declension table of jīvātman

Deva

MasculineSingularDualPlural
Nominativejīvātmā jīvātmānau jīvātmānaḥ
Vocativejīvātman jīvātmānau jīvātmānaḥ
Accusativejīvātmānam jīvātmānau jīvātmanaḥ
Instrumentaljīvātmanā jīvātmabhyām jīvātmabhiḥ
Dativejīvātmane jīvātmabhyām jīvātmabhyaḥ
Ablativejīvātmanaḥ jīvātmabhyām jīvātmabhyaḥ
Genitivejīvātmanaḥ jīvātmanoḥ jīvātmanām
Locativejīvātmani jīvātmanoḥ jīvātmasu

Compound jīvātma -

Adverb -jīvātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria