Declension table of jīradānu

Deva

FeminineSingularDualPlural
Nominativejīradānuḥ jīradānū jīradānavaḥ
Vocativejīradāno jīradānū jīradānavaḥ
Accusativejīradānum jīradānū jīradānūḥ
Instrumentaljīradānvā jīradānubhyām jīradānubhiḥ
Dativejīradānvai jīradānave jīradānubhyām jīradānubhyaḥ
Ablativejīradānvāḥ jīradānoḥ jīradānubhyām jīradānubhyaḥ
Genitivejīradānvāḥ jīradānoḥ jīradānvoḥ jīradānūnām
Locativejīradānvām jīradānau jīradānvoḥ jīradānuṣu

Compound jīradānu -

Adverb -jīradānu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria