Declension table of jīraṇa

Deva

NeuterSingularDualPlural
Nominativejīraṇam jīraṇe jīraṇāni
Vocativejīraṇa jīraṇe jīraṇāni
Accusativejīraṇam jīraṇe jīraṇāni
Instrumentaljīraṇena jīraṇābhyām jīraṇaiḥ
Dativejīraṇāya jīraṇābhyām jīraṇebhyaḥ
Ablativejīraṇāt jīraṇābhyām jīraṇebhyaḥ
Genitivejīraṇasya jīraṇayoḥ jīraṇānām
Locativejīraṇe jīraṇayoḥ jīraṇeṣu

Compound jīraṇa -

Adverb -jīraṇam -jīraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria