Declension table of ?jighāṃsamāna

Deva

NeuterSingularDualPlural
Nominativejighāṃsamānam jighāṃsamāne jighāṃsamānāni
Vocativejighāṃsamāna jighāṃsamāne jighāṃsamānāni
Accusativejighāṃsamānam jighāṃsamāne jighāṃsamānāni
Instrumentaljighāṃsamānena jighāṃsamānābhyām jighāṃsamānaiḥ
Dativejighāṃsamānāya jighāṃsamānābhyām jighāṃsamānebhyaḥ
Ablativejighāṃsamānāt jighāṃsamānābhyām jighāṃsamānebhyaḥ
Genitivejighāṃsamānasya jighāṃsamānayoḥ jighāṃsamānānām
Locativejighāṃsamāne jighāṃsamānayoḥ jighāṃsamāneṣu

Compound jighāṃsamāna -

Adverb -jighāṃsamānam -jighāṃsamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria