Declension table of jigamiṣu

Deva

FeminineSingularDualPlural
Nominativejigamiṣuḥ jigamiṣū jigamiṣavaḥ
Vocativejigamiṣo jigamiṣū jigamiṣavaḥ
Accusativejigamiṣum jigamiṣū jigamiṣūḥ
Instrumentaljigamiṣvā jigamiṣubhyām jigamiṣubhiḥ
Dativejigamiṣvai jigamiṣave jigamiṣubhyām jigamiṣubhyaḥ
Ablativejigamiṣvāḥ jigamiṣoḥ jigamiṣubhyām jigamiṣubhyaḥ
Genitivejigamiṣvāḥ jigamiṣoḥ jigamiṣvoḥ jigamiṣūṇām
Locativejigamiṣvām jigamiṣau jigamiṣvoḥ jigamiṣuṣu

Compound jigamiṣu -

Adverb -jigamiṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria