Declension table of ?jaṅghanyamāna

Deva

NeuterSingularDualPlural
Nominativejaṅghanyamānam jaṅghanyamāne jaṅghanyamānāni
Vocativejaṅghanyamāna jaṅghanyamāne jaṅghanyamānāni
Accusativejaṅghanyamānam jaṅghanyamāne jaṅghanyamānāni
Instrumentaljaṅghanyamānena jaṅghanyamānābhyām jaṅghanyamānaiḥ
Dativejaṅghanyamānāya jaṅghanyamānābhyām jaṅghanyamānebhyaḥ
Ablativejaṅghanyamānāt jaṅghanyamānābhyām jaṅghanyamānebhyaḥ
Genitivejaṅghanyamānasya jaṅghanyamānayoḥ jaṅghanyamānānām
Locativejaṅghanyamāne jaṅghanyamānayoḥ jaṅghanyamāneṣu

Compound jaṅghanyamāna -

Adverb -jaṅghanyamānam -jaṅghanyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria