Declension table of jaṭāliṅga

Deva

NeuterSingularDualPlural
Nominativejaṭāliṅgam jaṭāliṅge jaṭāliṅgāni
Vocativejaṭāliṅga jaṭāliṅge jaṭāliṅgāni
Accusativejaṭāliṅgam jaṭāliṅge jaṭāliṅgāni
Instrumentaljaṭāliṅgena jaṭāliṅgābhyām jaṭāliṅgaiḥ
Dativejaṭāliṅgāya jaṭāliṅgābhyām jaṭāliṅgebhyaḥ
Ablativejaṭāliṅgāt jaṭāliṅgābhyām jaṭāliṅgebhyaḥ
Genitivejaṭāliṅgasya jaṭāliṅgayoḥ jaṭāliṅgānām
Locativejaṭāliṅge jaṭāliṅgayoḥ jaṭāliṅgeṣu

Compound jaṭāliṅga -

Adverb -jaṭāliṅgam -jaṭāliṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria