Declension table of jaḍabuddhi

Deva

FeminineSingularDualPlural
Nominativejaḍabuddhiḥ jaḍabuddhī jaḍabuddhayaḥ
Vocativejaḍabuddhe jaḍabuddhī jaḍabuddhayaḥ
Accusativejaḍabuddhim jaḍabuddhī jaḍabuddhīḥ
Instrumentaljaḍabuddhyā jaḍabuddhibhyām jaḍabuddhibhiḥ
Dativejaḍabuddhyai jaḍabuddhaye jaḍabuddhibhyām jaḍabuddhibhyaḥ
Ablativejaḍabuddhyāḥ jaḍabuddheḥ jaḍabuddhibhyām jaḍabuddhibhyaḥ
Genitivejaḍabuddhyāḥ jaḍabuddheḥ jaḍabuddhyoḥ jaḍabuddhīnām
Locativejaḍabuddhyām jaḍabuddhau jaḍabuddhyoḥ jaḍabuddhiṣu

Compound jaḍabuddhi -

Adverb -jaḍabuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria