Declension table of jñānasiddhi

Deva

FeminineSingularDualPlural
Nominativejñānasiddhiḥ jñānasiddhī jñānasiddhayaḥ
Vocativejñānasiddhe jñānasiddhī jñānasiddhayaḥ
Accusativejñānasiddhim jñānasiddhī jñānasiddhīḥ
Instrumentaljñānasiddhyā jñānasiddhibhyām jñānasiddhibhiḥ
Dativejñānasiddhyai jñānasiddhaye jñānasiddhibhyām jñānasiddhibhyaḥ
Ablativejñānasiddhyāḥ jñānasiddheḥ jñānasiddhibhyām jñānasiddhibhyaḥ
Genitivejñānasiddhyāḥ jñānasiddheḥ jñānasiddhyoḥ jñānasiddhīnām
Locativejñānasiddhyām jñānasiddhau jñānasiddhyoḥ jñānasiddhiṣu

Compound jñānasiddhi -

Adverb -jñānasiddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria