Declension table of jñānasampanna

Deva

NeuterSingularDualPlural
Nominativejñānasampannam jñānasampanne jñānasampannāni
Vocativejñānasampanna jñānasampanne jñānasampannāni
Accusativejñānasampannam jñānasampanne jñānasampannāni
Instrumentaljñānasampannena jñānasampannābhyām jñānasampannaiḥ
Dativejñānasampannāya jñānasampannābhyām jñānasampannebhyaḥ
Ablativejñānasampannāt jñānasampannābhyām jñānasampannebhyaḥ
Genitivejñānasampannasya jñānasampannayoḥ jñānasampannānām
Locativejñānasampanne jñānasampannayoḥ jñānasampanneṣu

Compound jñānasampanna -

Adverb -jñānasampannam -jñānasampannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria