Declension table of indukāntaghṛta

Deva

NeuterSingularDualPlural
Nominativeindukāntaghṛtam indukāntaghṛte indukāntaghṛtāni
Vocativeindukāntaghṛta indukāntaghṛte indukāntaghṛtāni
Accusativeindukāntaghṛtam indukāntaghṛte indukāntaghṛtāni
Instrumentalindukāntaghṛtena indukāntaghṛtābhyām indukāntaghṛtaiḥ
Dativeindukāntaghṛtāya indukāntaghṛtābhyām indukāntaghṛtebhyaḥ
Ablativeindukāntaghṛtāt indukāntaghṛtābhyām indukāntaghṛtebhyaḥ
Genitiveindukāntaghṛtasya indukāntaghṛtayoḥ indukāntaghṛtānām
Locativeindukāntaghṛte indukāntaghṛtayoḥ indukāntaghṛteṣu

Compound indukāntaghṛta -

Adverb -indukāntaghṛtam -indukāntaghṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria