Declension table of indragopaka

Deva

MasculineSingularDualPlural
Nominativeindragopakaḥ indragopakau indragopakāḥ
Vocativeindragopaka indragopakau indragopakāḥ
Accusativeindragopakam indragopakau indragopakān
Instrumentalindragopakeṇa indragopakābhyām indragopakaiḥ indragopakebhiḥ
Dativeindragopakāya indragopakābhyām indragopakebhyaḥ
Ablativeindragopakāt indragopakābhyām indragopakebhyaḥ
Genitiveindragopakasya indragopakayoḥ indragopakāṇām
Locativeindragopake indragopakayoḥ indragopakeṣu

Compound indragopaka -

Adverb -indragopakam -indragopakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria