Declension table of īśvarapratyabhijñākārikā

Deva

FeminineSingularDualPlural
Nominativeīśvarapratyabhijñākārikā īśvarapratyabhijñākārike īśvarapratyabhijñākārikāḥ
Vocativeīśvarapratyabhijñākārike īśvarapratyabhijñākārike īśvarapratyabhijñākārikāḥ
Accusativeīśvarapratyabhijñākārikām īśvarapratyabhijñākārike īśvarapratyabhijñākārikāḥ
Instrumentalīśvarapratyabhijñākārikayā īśvarapratyabhijñākārikābhyām īśvarapratyabhijñākārikābhiḥ
Dativeīśvarapratyabhijñākārikāyai īśvarapratyabhijñākārikābhyām īśvarapratyabhijñākārikābhyaḥ
Ablativeīśvarapratyabhijñākārikāyāḥ īśvarapratyabhijñākārikābhyām īśvarapratyabhijñākārikābhyaḥ
Genitiveīśvarapratyabhijñākārikāyāḥ īśvarapratyabhijñākārikayoḥ īśvarapratyabhijñākārikāṇām
Locativeīśvarapratyabhijñākārikāyām īśvarapratyabhijñākārikayoḥ īśvarapratyabhijñākārikāsu

Adverb -īśvarapratyabhijñākārikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria