Declension table of īṣat_2

Deva

MasculineSingularDualPlural
Nominativeīṣan īṣantau īṣantaḥ
Vocativeīṣan īṣantau īṣantaḥ
Accusativeīṣantam īṣantau īṣataḥ
Instrumentalīṣatā īṣadbhyām īṣadbhiḥ
Dativeīṣate īṣadbhyām īṣadbhyaḥ
Ablativeīṣataḥ īṣadbhyām īṣadbhyaḥ
Genitiveīṣataḥ īṣatoḥ īṣatām
Locativeīṣati īṣatoḥ īṣatsu

Compound īṣat -

Adverb -īṣantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria