Declension table of icchāmṛtyu

Deva

MasculineSingularDualPlural
Nominativeicchāmṛtyuḥ icchāmṛtyū icchāmṛtyavaḥ
Vocativeicchāmṛtyo icchāmṛtyū icchāmṛtyavaḥ
Accusativeicchāmṛtyum icchāmṛtyū icchāmṛtyūn
Instrumentalicchāmṛtyunā icchāmṛtyubhyām icchāmṛtyubhiḥ
Dativeicchāmṛtyave icchāmṛtyubhyām icchāmṛtyubhyaḥ
Ablativeicchāmṛtyoḥ icchāmṛtyubhyām icchāmṛtyubhyaḥ
Genitiveicchāmṛtyoḥ icchāmṛtyvoḥ icchāmṛtyūnām
Locativeicchāmṛtyau icchāmṛtyvoḥ icchāmṛtyuṣu

Compound icchāmṛtyu -

Adverb -icchāmṛtyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria