Declension table of icchādveṣa

Deva

MasculineSingularDualPlural
Nominativeicchādveṣaḥ icchādveṣau icchādveṣāḥ
Vocativeicchādveṣa icchādveṣau icchādveṣāḥ
Accusativeicchādveṣam icchādveṣau icchādveṣān
Instrumentalicchādveṣeṇa icchādveṣābhyām icchādveṣaiḥ icchādveṣebhiḥ
Dativeicchādveṣāya icchādveṣābhyām icchādveṣebhyaḥ
Ablativeicchādveṣāt icchādveṣābhyām icchādveṣebhyaḥ
Genitiveicchādveṣasya icchādveṣayoḥ icchādveṣāṇām
Locativeicchādveṣe icchādveṣayoḥ icchādveṣeṣu

Compound icchādveṣa -

Adverb -icchādveṣam -icchādveṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria