Declension table of ?hutavat

Deva

NeuterSingularDualPlural
Nominativehutavat hutavantī hutavatī hutavanti
Vocativehutavat hutavantī hutavatī hutavanti
Accusativehutavat hutavantī hutavatī hutavanti
Instrumentalhutavatā hutavadbhyām hutavadbhiḥ
Dativehutavate hutavadbhyām hutavadbhyaḥ
Ablativehutavataḥ hutavadbhyām hutavadbhyaḥ
Genitivehutavataḥ hutavatoḥ hutavatām
Locativehutavati hutavatoḥ hutavatsu

Adverb -hutavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria