Declension table of ?hrepitavat

Deva

MasculineSingularDualPlural
Nominativehrepitavān hrepitavantau hrepitavantaḥ
Vocativehrepitavan hrepitavantau hrepitavantaḥ
Accusativehrepitavantam hrepitavantau hrepitavataḥ
Instrumentalhrepitavatā hrepitavadbhyām hrepitavadbhiḥ
Dativehrepitavate hrepitavadbhyām hrepitavadbhyaḥ
Ablativehrepitavataḥ hrepitavadbhyām hrepitavadbhyaḥ
Genitivehrepitavataḥ hrepitavatoḥ hrepitavatām
Locativehrepitavati hrepitavatoḥ hrepitavatsu

Compound hrepitavat -

Adverb -hrepitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria