Declension table of hotāpotāneṣṭodgātṛ

Deva

MasculineSingularDualPlural
Nominativehotāpotāneṣṭodgātā hotāpotāneṣṭodgātārau hotāpotāneṣṭodgātāraḥ
Vocativehotāpotāneṣṭodgātaḥ hotāpotāneṣṭodgātārau hotāpotāneṣṭodgātāraḥ
Accusativehotāpotāneṣṭodgātāram hotāpotāneṣṭodgātārau hotāpotāneṣṭodgātṝn
Instrumentalhotāpotāneṣṭodgātrā hotāpotāneṣṭodgātṛbhyām hotāpotāneṣṭodgātṛbhiḥ
Dativehotāpotāneṣṭodgātre hotāpotāneṣṭodgātṛbhyām hotāpotāneṣṭodgātṛbhyaḥ
Ablativehotāpotāneṣṭodgātuḥ hotāpotāneṣṭodgātṛbhyām hotāpotāneṣṭodgātṛbhyaḥ
Genitivehotāpotāneṣṭodgātuḥ hotāpotāneṣṭodgātroḥ hotāpotāneṣṭodgātṝṇām
Locativehotāpotāneṣṭodgātari hotāpotāneṣṭodgātroḥ hotāpotāneṣṭodgātṛṣu

Compound hotāpotāneṣṭodgātṛ -

Adverb -hotāpotāneṣṭodgātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria