सुबन्तावली होतृपोतृनेष्टोद्गातार

Roma

पुमान्एकद्विबहु
प्रथमाहोतृपोतृनेष्टोद्गातारः होतृपोतृनेष्टोद्गातारौ होतृपोतृनेष्टोद्गाताराः
सम्बोधनम्होतृपोतृनेष्टोद्गातार होतृपोतृनेष्टोद्गातारौ होतृपोतृनेष्टोद्गाताराः
द्वितीयाहोतृपोतृनेष्टोद्गातारम् होतृपोतृनेष्टोद्गातारौ होतृपोतृनेष्टोद्गातारान्
तृतीयाहोतृपोतृनेष्टोद्गातारेण होतृपोतृनेष्टोद्गाताराभ्याम् होतृपोतृनेष्टोद्गातारैः होतृपोतृनेष्टोद्गातारेभिः
चतुर्थीहोतृपोतृनेष्टोद्गाताराय होतृपोतृनेष्टोद्गाताराभ्याम् होतृपोतृनेष्टोद्गातारेभ्यः
पञ्चमीहोतृपोतृनेष्टोद्गातारात् होतृपोतृनेष्टोद्गाताराभ्याम् होतृपोतृनेष्टोद्गातारेभ्यः
षष्ठीहोतृपोतृनेष्टोद्गातारस्य होतृपोतृनेष्टोद्गातारयोः होतृपोतृनेष्टोद्गाताराणाम्
सप्तमीहोतृपोतृनेष्टोद्गातारे होतृपोतृनेष्टोद्गातारयोः होतृपोतृनेष्टोद्गातारेषु

समास होतृपोतृनेष्टोद्गातार

अव्यय ॰होतृपोतृनेष्टोद्गातारम् ॰होतृपोतृनेष्टोद्गातारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria