Declension table of hiraṇyākṣa

Deva

MasculineSingularDualPlural
Nominativehiraṇyākṣaḥ hiraṇyākṣau hiraṇyākṣāḥ
Vocativehiraṇyākṣa hiraṇyākṣau hiraṇyākṣāḥ
Accusativehiraṇyākṣam hiraṇyākṣau hiraṇyākṣān
Instrumentalhiraṇyākṣeṇa hiraṇyākṣābhyām hiraṇyākṣaiḥ hiraṇyākṣebhiḥ
Dativehiraṇyākṣāya hiraṇyākṣābhyām hiraṇyākṣebhyaḥ
Ablativehiraṇyākṣāt hiraṇyākṣābhyām hiraṇyākṣebhyaḥ
Genitivehiraṇyākṣasya hiraṇyākṣayoḥ hiraṇyākṣāṇām
Locativehiraṇyākṣe hiraṇyākṣayoḥ hiraṇyākṣeṣu

Compound hiraṇyākṣa -

Adverb -hiraṇyākṣam -hiraṇyākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria