Declension table of ?hetumatī

Deva

FeminineSingularDualPlural
Nominativehetumatī hetumatyau hetumatyaḥ
Vocativehetumati hetumatyau hetumatyaḥ
Accusativehetumatīm hetumatyau hetumatīḥ
Instrumentalhetumatyā hetumatībhyām hetumatībhiḥ
Dativehetumatyai hetumatībhyām hetumatībhyaḥ
Ablativehetumatyāḥ hetumatībhyām hetumatībhyaḥ
Genitivehetumatyāḥ hetumatyoḥ hetumatīnām
Locativehetumatyām hetumatyoḥ hetumatīṣu

Compound hetumati - hetumatī -

Adverb -hetumati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria