Declension table of hemacandrācārya

Deva

MasculineSingularDualPlural
Nominativehemacandrācāryaḥ hemacandrācāryau hemacandrācāryāḥ
Vocativehemacandrācārya hemacandrācāryau hemacandrācāryāḥ
Accusativehemacandrācāryam hemacandrācāryau hemacandrācāryān
Instrumentalhemacandrācāryeṇa hemacandrācāryābhyām hemacandrācāryaiḥ hemacandrācāryebhiḥ
Dativehemacandrācāryāya hemacandrācāryābhyām hemacandrācāryebhyaḥ
Ablativehemacandrācāryāt hemacandrācāryābhyām hemacandrācāryebhyaḥ
Genitivehemacandrācāryasya hemacandrācāryayoḥ hemacandrācāryāṇām
Locativehemacandrācārye hemacandrācāryayoḥ hemacandrācāryeṣu

Compound hemacandrācārya -

Adverb -hemacandrācāryam -hemacandrācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria