सुबन्तावली हतवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाहतवत् हतवन्ती हतवती हतवन्ति
सम्बोधनम्हतवत् हतवन्ती हतवती हतवन्ति
द्वितीयाहतवत् हतवन्ती हतवती हतवन्ति
तृतीयाहतवता हतवद्भ्याम् हतवद्भिः
चतुर्थीहतवते हतवद्भ्याम् हतवद्भ्यः
पञ्चमीहतवतः हतवद्भ्याम् हतवद्भ्यः
षष्ठीहतवतः हतवतोः हतवताम्
सप्तमीहतवति हतवतोः हतवत्सु

अव्यय ॰हतवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria